bhairav kavach - An Overview

Wiki Article



ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।



೧೨

डाकिनी पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।

ಪಾತು ಸಾಕಲಕೋ ಭ್ರಾತೄನ್ ಶ್ರಿಯಂ ಮೇ ಸತತಂ ಗಿರಃ

सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥

more info वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा

೧೮

कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् ।

मन्त्रग्रहणमात्रेण भवेत सत्यं महाकविः ।

शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

Report this wiki page